Miserly Sanskrit Meaning
अदानशील, कदर्य, कृपण, गाढमुष्टि, दानविमुख, दृढमुष्टि, स्वल्पव्ययी
Definition
यः व्ययपराङ्मुखः अस्ति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः कार्पण्यं करोति।
कृपणः मनुष्यः।
Example
धनीरामश्रेष्ठी अतीव कृपणः अस्ति एकापि मुद्रा न व्ययितुम् इच्छति।
धनवान् सन् अपि सः कृपणः अस्ति।
एतावता कृपणत्वेन भवतः गणना कदर्येषु भवेत्।
Flute in SanskritObjector in SanskritGas in SanskritHirudinean in SanskritCritic in SanskritLeech in SanskritTrap in SanskritDiscipline in SanskritPraise in SanskritJackfruit Tree in SanskritHydrargyrum in SanskritHouse in SanskritDrill in SanskritUnderframe in SanskritIdentical in SanskritDecease in SanskritKitchen Stove in SanskritFisher in SanskritArm in SanskritFisherman in Sanskrit