Misery Sanskrit Meaning
अनुकम्प्यता, करुणायोग्यता, करुणोत्पादकत्वम्, कारुण्यम्, दयाजनकत्वम्, दयायोग्यता, दीनता
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
शारीरिकी मानसिकी वा पीडा।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।
Example
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां विधत्ते।
सः दुःश्वासस्य पीडाम् अनुभवति ।
Verification in SanskritSenior Citizen in SanskritAnuran in SanskritTalent in SanskritCuckoo in SanskritComing Back in SanskritProlusion in SanskritSailor in SanskritUndress in SanskritFill in SanskritStomach Upset in SanskritEarful in SanskritDental in SanskritUnclogged in SanskritMental Attitude in SanskritHeartrending in SanskritDestruction in SanskritLeafy in SanskritRapscallion in SanskritOperator in Sanskrit