Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Misery Sanskrit Meaning

अनुकम्प्यता, करुणायोग्यता, करुणोत्पादकत्वम्, कारुण्यम्, दयाजनकत्वम्, दयायोग्यता, दीनता

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
शारीरिकी मानसिकी वा पीडा।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।

Example

खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां विधत्ते।
सः दुःश्वासस्य पीडाम् अनुभवति ।