Misguide Sanskrit Meaning
अन्यथा नी, कुमार्गेण नी, विमार्गं दृश्, विमार्गेण नी
Definition
दुष्टभावेन कम् अपि अनुचितोपदेशप्रदानानुकूलः व्यापारः।
लालनेन तोषणानुकूलः व्यापारः।
अनुचितोपदेशस्य क्रिया।
Example
सः बालान् विमार्गं नयति।
माता रुदन्तं बालकं मिष्टान्नं दत्त्वा उपच्छन्दयति।
कुमित्राणां व्याकूत्या रामेण स्तेनं कृतम्।
Palm in SanskritPanicked in SanskritVituperation in SanskritAffected in SanskritLinks Course in SanskritXii in SanskritRabbit in SanskritGaining Control in SanskritCollector in SanskritSubjugate in SanskritSteadfast in SanskritMaimed in SanskritDoctor in SanskritLaw in SanskritExplosive in SanskritPrick in SanskritUse in SanskritSoutheastward in SanskritBusiness in SanskritIn A Flash in Sanskrit