Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Misguide Sanskrit Meaning

अन्यथा नी, कुमार्गेण नी, विमार्गं दृश्, विमार्गेण नी

Definition

दुष्टभावेन कम् अपि अनुचितोपदेशप्रदानानुकूलः व्यापारः।
लालनेन तोषणानुकूलः व्यापारः।

अनुचितोपदेशस्य क्रिया।

Example

सः बालान् विमार्गं नयति।
माता रुदन्तं बालकं मिष्टान्नं दत्त्वा उपच्छन्दयति।

कुमित्राणां व्याकूत्या रामेण स्तेनं कृतम्।