Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Miss Sanskrit Meaning

अपराध्, अपास्, कुमारी, क्षिप्, त्यज्, युवती, विलक्षीभू, विसृज्, हा

Definition

अल्पस्य अवस्था भावो वा।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
युद्धे क्रीडायां वा प्रतिपक्षिभिः तिरस्कारानुकूलः व्यापारः।
प्रयत्नविफलत्वानुकूलः व्यापारः।

लक्ष्यात् परिभ्रष्टानुकूलः व्यापारः।

Example

समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते