Mistake Sanskrit Meaning
अतिचर्, अपराधः, अपराध्, पातः, प्रत्यवे, प्रमादः, भृमः, भ्रमः, भ्रमिः, भ्रान्तः, भ्रान्तिः, स्खलनम्
Definition
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
दुराचरणानुकूलः व्यापारः।
अज्ञानस्य कारणात् दृष्टिदोषात् वा जाता न्यूनता ।
Example
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
निर्दोषां पत्नीं त्यक्वा तस्याम् अहम् अपाराध्यम्।
तस्य लेखने व्याकरणस्य दोषाः भवन्ति ।
Runaway in SanskritDependent in SanskritPoor Person in SanskritFicus Sycomorus in SanskritYoung Man in SanskritPascal Celery in SanskritMendacious in SanskritOutspoken in SanskritBucket in SanskritWhite Flag in SanskritUntrue in SanskritEndeavour in SanskritLector in SanskritSoaked in SanskritAdmission Charge in SanskritFormative Cell in SanskritScallywag in SanskritGet Ahead in SanskritStretch Out in SanskritCurcuma Longa in Sanskrit