Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mistletoe Sanskrit Meaning

अमरवल्लरी, अमरवल्ली, आकाशवल्ली

Definition

उत्तम-स्वभाव-युक्तः।
वृक्षादिषु वर्तमाना लता यस्य मूलं तथा च पर्णानि न सन्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ्येन युक्तम्।

अधिकमात्रया।
आकारेण विस्तरेण वा अधिकः।
परिमाणादिषु यद् सामान्यात् वस्तुनः अधिकः वर्तते ।
हठयोगे सहस्रारस्य तद्रूपं यस्मिन् यदा कुण्डलिनीशक्तिः ब्रह्मरन्ध्रं प्रविशत

Example

मोहनदास करमचन्द गान्धी महात्मा आसन्।
वने नैकेषु वृक्षेषु अमरवल्ली वर्तते।
रामः लक्ष्मणस्य अग्रजः आसीत्।
रामः दशरथस्य ज्येष्ठः पुत्रः आसीत्।
एतद् पादांशुकं दीर्घम् अस्ति।

अद्य बहु प्रहस