Mistress Sanskrit Meaning
अधिष्ठात्री, अध्यापिका, आचार्या, ईश्वरी, उपपत्नी, उपस्त्री, भट्टिनी, वशिनी, शासित्री, शिक्षिका, स्वामिनी
Definition
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
सा स्त्री यस्याम् अनुरागः अस्ति।
विवाहेन विनापि यया सह पुरुषः निवसति पत्नीसदृशं यया सह आचरति च।
Example
पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।
पुरातनीये काले केषाञ्चित् राज्ञां उपपत्न्यः भवन्ति स्म।
श्रीमती उर्मिलाअग्रवालमहोदया अस्य आपणस्य स्वामिनी अस्ति।
Arise in SanskritTank in SanskritWont in SanskritHappy in SanskritFumbling in SanskritTesty in SanskritWell Out in SanskritWarranted in SanskritLooking At in SanskritMaintenance in SanskritResurgence in SanskritResidual in SanskritKnow in SanskritQuiet in SanskritProgress in SanskritLiquor in SanskritPoor in Sanskrit26 in SanskritGo Off in SanskritDialogue in Sanskrit