Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mitt Sanskrit Meaning

करः

Definition

अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
चतुर्विंशत्यङ्गुलपरिमाणम्।
सम्पूर्णहस्तेन कृतः आघातः।
कस्मिन्नपि कार्ये भागग्रहणम्।
मणिबन्धस्य अग्रे वर्तमानः हस्तस्य भागः।
अवयवविशेषः- कफोणितः अङ्गुलिपर्यन्तः भागः।

खड्गस्य प्रयोजनम्।
कस्मिञ्चित् कार्ये भागं यः गृह्णाति ।

Example

एतद् वस्त्रं द्वे हस्ते।
तेन मह्यं चपेटिका दत्ता।
अस्मिन् उद्योगे अग्रजस्य सहभागः अस्ति।
तस्य करः यन्त्रे आगतः।
दुर्घटनायां तस्य दक्षिणं करतलं छिन्नम्।

द्वात्रिंशत् असिमार्गाः सन्ति।
तस्य सहाय्यार्थं नैके अंशदातारः आगताः ।