Mix Sanskrit Meaning
आमिश्ल्, आमृद्, आलुड्, एकीकृ, मिश्रणम्, मिश्रीकृ, मिश्रीभू, मिश्र्, मुद्, ल्पी, विमिश्र्, व्यतियु, व्यामिश्र्, श्री, संकरीकृ, सङ्कॄ, संमिश्र, संमिश्रीकृ, सम्पृच्, सम्मिश्रणम्, सम्मिश्रीकृ, सम्मिश्र्, संयु, संयुज्, संसृज्
Definition
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
पदार्थान्तरस्य द्रवपदार्थे मिश्रीभवनानुकूलः व्यापारः।
उपायविशेषेण अन्यपक्षसंयोगप्रेरणानुकूलः व्यापारः।
द्रवपदार्थे पदार्थान्तरस्य मथनेन मिश्रिकरणानुकूलः व्यापारः।
विविधैः पदार्थैः मिश्रितः द
Example
तैलं जले न विलीयते।
विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।
रसं मधुरं कर्तुं जले शर्करा विद्राव्यते।
कृषीवलः शस्ये कीटनाशकस्य मिश्रणं सिञ्चति।
विवाहः द्वे कुले संयुनक्ति।
वैद्यः भेषजस्य मिश्रणं करोति।
पञ्जरी इति मिश्रणम् अस्ति।
शीतलस्य जलस्य