Mix In Sanskrit Meaning
मिश्र्, व्यतियु, सम्पृच्
Definition
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
उपायविशेषेण अन्यपक्षसंयोगप्रेरणानुकूलः व्यापारः।
द्रवपदार्थे पदार्थान्तरस्य मथनेन मिश्रिकरणानुकूलः व्यापारः।
सम्बन्धविशेषयुक्तमेलनानुकूलः व्यापारः।
एकवस्तु अन्यस्मिन् वस्तुनि मिश्रणानुकूलव्
Example
विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।
रसं मधुरं कर्तुं जले शर्करा विद्राव्यते।
विवाहः द्वे कुले संयुनक्ति।
कृशरं निर्मातुं माता तण्डुलान् कुसूले एकत्रीकरोति ।
Whisper in SanskritSalver in SanskritBurn in SanskritScratchy in SanskritNow in SanskritTottery in SanskritGerminate in SanskritEruditeness in SanskritBowstring in SanskritProfit in SanskritRetention in SanskritTransfixed in SanskritGrow in SanskritCoriander Plant in SanskritSeizure in SanskritProlate in SanskritAt First in SanskritRapidness in SanskritProgression in SanskritDeath in Sanskrit