Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mixed Sanskrit Meaning

मिश्रित, संमिश्रित

Definition

समानवस्तूनाम् उन्नतः समूहः।
परस्परं संश्लिष्टानि।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।

यः अविभक्तःअस्ति।
अपृथग्भूतं मिलितम् इत्यर्थः।
मण्डपप्रकारः।
यद् विभिन्नैः वस्तुभिः विचारैः वा युक्तः अस्ति ।
यद् एकस्मात् अधिकस्य संयोगेन निर्मितः अस्ति ।

Example

रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
पीत्तलम् इति एकः मिश्रितः धातुः अस्ति।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।

समासे संयुक्ताः शब्दाः सन्ति।
श्वस्तनीयस्य कार्यक्रमस्य कृते संश्लिष्टः सिद्धः।
मिश्रैः पुष्पैः पुष्पगुच्छः शोभते ।
कम् अपि राजकीयं पक्षं बहुमतस्य अप्राप्त