Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Moan Sanskrit Meaning

आक्रोशः

Definition

शारीरवेदनाजन्यः कष्टसूचकशब्दनात्मकः व्यापारः।
वेदनोपहतत्वाद् आगतः दीर्घनादः।
धात्वादिभिः विनिर्मितं शरावसदृशं बृहत् पात्रं यस्मिन् भर्जनादि क्रियते।
रुदित्वा दुःखप्रकटनस्य क्रिया।

Example

शयनाद् उत्थातुम् असमर्थः सः शय्यायाम् एव अभ्यश्वसत्।
वृद्धस्य चीत्कारं श्रुत्वा मम हृदयम् विदारितम्।
कृषकः गुडनिर्माणार्थे ईक्षुरसं कटाहे पचति।
रामस्य वनगमनस्य वार्तां श्रुत्वा अयोध्यावासिनः विलापं कृतवन्तः।