Model Sanskrit Meaning
अनुकरणीय
Definition
रूपदर्शनाधारः।
अनुकरणार्थे योग्यः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
कस्यापि विषयस्य विस्तरेण कृतं वर्णन
Example
बालिकायाः स्यूते दर्पणम् अस्ति।
महात्मनाम् आचरणम् अनुकरणीयम्।
प्रत्येकस्य आदर्शः भिन्नः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं
Morbidity in SanskritCry in Sanskrit10000 in SanskritBarbed in SanskritImpress in SanskritCephalalgia in SanskritHoney in SanskritEgg in SanskritSpread in SanskritCone-shaped in SanskritK in SanskritAppease in SanskritRare in SanskritKidnaper in SanskritHonestness in SanskritJuiceless in SanskritPush Aside in SanskritAge in SanskritE'er in SanskritRelief in Sanskrit