Moderate Sanskrit Meaning
आत्मानं संयम्, निग्रह, मध्यम
Definition
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
यस्य कोऽपि विशेषः नास्ति।
एकस्मात् अधिकानां सङ्ख्यानां योजनफलं द्वे इति सङ्ख्यया विभज्य प्राप्ता राशिः।
सङ्गीतस्य सप्तस्वरेषु चतुर्थः स्वरः।
यत् महत् नास्ति लघु अपि नास्ति।
विभिन्नयोः दिशयोः स्थितयोः द्वयोः बिन्द्वोः सङ्ख्यय
Example
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
द्वे इति सङ्ख्यायाः तथा चत्वारि इति सङ्ख्यायाः माध्यराशिः त्रीणि इति सङ्ख्या वर्तते।
सा मध्यमस्वरे गायति। /मध्यमस्वरः क्रौञ्चस्वरतुल्यः अस्ति।
अस्मिन् वने आकारेण मध्यमाः वनस्पतयः सन्ति।
यदि
Granddaddy in SanskritGratification in SanskritExuberate in SanskritChinese Parsley in SanskritWhite Corpuscle in SanskritDuck Soup in SanskritChirrup in SanskritV in SanskritCopperplate Engraving in SanskritUninhabited in SanskritDecease in SanskritFen in SanskritEnvious in SanskritQuestion in SanskritRajanya in SanskritShake in SanskritAnkle in SanskritEngineering in SanskritCongruence in SanskritImmature in Sanskrit