Modern Sanskrit Meaning
अधुनातनः, अपुराणः, अप्राचीनः, अभिनवः, अर्वाचीनः, आधुनिकः, इदानींतनः, नवः, नवीनः, नूतनः, नूतनकालीनः
Definition
साम्प्रतं विद्यमानं कालम्।
यः ऊर्ध्वदिशि वर्धितः।
यस्य वर्धनं जातं वा उन्नतिः जाता।
सर्पविशेषः बृहत्सर्पः।
वर्तमानसम्बन्धि।
अद्यतनीया व्यक्तिः।
पदमर्यादादीनां दृष्ट्या यः आदितः अन्येषाम् अपेक्षया वा उत्तमायां स्थितौ अस्ति।
अत्याधिकं निश्चयपूर्वकम्।
Example
अमेरिका विकसितं राष्ट्रम्।
भारते विविधप्रकारकाः अजगराः सन्ति।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
अभिनवैः जनैः नूतनः पथः प्रदर्शितः।/सः अभिनवः कालिदासः एव।
अत्र श्रेष्ठानां जातीनां प्राधान्याम् अस्ति।
दृढैः निश्चयैः किमपि कर्तुं शक्यते।
First in SanskritLecherousness in SanskritExclusive Right in SanskritSense Datum in SanskritWatchful in SanskritPresent in SanskritDaily in SanskritUnclean in SanskritClash in SanskritPump in SanskritTissue in SanskritSandalwood in SanskritCareless in SanskritBlueness in SanskritStraight in SanskritStep-up in SanskritElaborate in SanskritSoak Up in SanskritFicus Bengalensis in SanskritDifference Of Opinion in Sanskrit