Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Modern Sanskrit Meaning

अधुनातनः, अपुराणः, अप्राचीनः, अभिनवः, अर्वाचीनः, आधुनिकः, इदानींतनः, नवः, नवीनः, नूतनः, नूतनकालीनः

Definition

साम्प्रतं विद्यमानं कालम्।
यः ऊर्ध्वदिशि वर्धितः।
यस्य वर्धनं जातं वा उन्नतिः जाता।
सर्पविशेषः बृहत्सर्पः।
वर्तमानसम्बन्धि।
अद्यतनीया व्यक्तिः।
पदमर्यादादीनां दृष्ट्या यः आदितः अन्येषाम् अपेक्षया वा उत्तमायां स्थितौ अस्ति।
अत्याधिकं निश्चयपूर्वकम्।

Example

अमेरिका विकसितं राष्ट्रम्।
भारते विविधप्रकारकाः अजगराः सन्ति।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
अभिनवैः जनैः नूतनः पथः प्रदर्शितः।/सः अभिनवः कालिदासः एव।
अत्र श्रेष्ठानां जातीनां प्राधान्याम् अस्ति।
दृढैः निश्चयैः किमपि कर्तुं शक्यते।