Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Modest Sanskrit Meaning

अणकः, अधम, अनकः, अरमः, अर्वा, अवद्यः, अवमः, आणकः, कुत्सितः, कुपूयः, खेटः, गर्ह्यः, नम्र, निकृष्ट, प्रतिकृष्ट, याप्यः, रेपः, रेफः, विनम्र, विनयशील, विनयिन्, विनीत, साधारण, सामान्य

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् त्यक्तुं योग्यम्।
यः अनुरूपः।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
वर्णविशेषः।
निन्दितुं योग्यः।
यस्य संकल्पः दुष्टः।
यः स्वभावतः लज्जावान् अस्ति।
यत् अल्पमूल्येन क्रेतुं शक्यते।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
परिधीयते अ

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
सः श्वेतं वस्त्रं परिगृह्णाति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
जाल्मः अन्यस्य हितं न पश्यति।
शालीनः लज्जावशात् स्वकीयं मतं कथयित