Modification Sanskrit Meaning
परिवर्तनम्
Definition
विकारस्य क्रिया भावो वा।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।
Example
परिवर्तनं संसारस्य नियमः एव।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति।
चन्द्रमसः परिवर्तनस्य
Beauty in SanskritSurplus in SanskritFoetus in SanskritKing Of Beasts in SanskritPretence in SanskritDecoration in SanskritSting in SanskritCatastrophe in SanskritHeaviness in SanskritVenerator in SanskritEvilness in SanskritStaring in SanskritFailure in SanskritGlow in SanskritChinese Jujube in SanskritCurtain in SanskritOwl in SanskritSound in SanskritPlain in SanskritConcentration in Sanskrit