Mole Sanskrit Meaning
कालकः, किणः, जटुलः, तिलः, तिलकः, तिलकालकः, सामुद्रम्
Definition
क्रयविक्रयनियमः।
क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।
क्रयविक्रयार्थे प्रदत्तं धनम्।
कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।
चक्षुषः तारा।
मूषकजातीयः जन्तुः।
वनस्पतिविशेषः, यस्य तैलयुक्त-धवल-बीजानि धान्यत्वेन उपयुज्यन्ते।
त्वचि वर्तमाना रक्तवर्णीयः कृष्णवर्णीयः वा अङ्कः।
समुद्रस्य तटे वर्तमानः नौकायाः आश
Example
पणाद् विना किमपि न क्रेतव्यम्।
सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
कियत् मूल्यम् अस्य शकटस्य।
सीता स्वस्य कपोले चिह्नम् अङ्कयति।
कनीनिका आहता चेत् पुरुषः अन्धः भवति।
कर्कशा मृ
Inkiness in SanskritBrihaspati in SanskritDay in SanskritSprinkling in SanskritPraise in SanskritBarley in SanskritPhysique in SanskritEven in SanskritApt in SanskritLantern in SanskritThen in SanskritIgnore in SanskritMaimed in SanskritKafir Corn in SanskritKick in SanskritSubjugation in SanskritScarlet Wisteria Tree in SanskritHanuman in SanskritDowntrodden in SanskritGreen in Sanskrit