Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mole Sanskrit Meaning

कालकः, किणः, जटुलः, तिलः, तिलकः, तिलकालकः, सामुद्रम्

Definition

क्रयविक्रयनियमः।
क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।
क्रयविक्रयार्थे प्रदत्तं धनम्।
कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।
चक्षुषः तारा।
मूषकजातीयः जन्तुः।
वनस्पतिविशेषः, यस्य तैलयुक्त-धवल-बीजानि धान्यत्वेन उपयुज्यन्ते।
त्वचि वर्तमाना रक्तवर्णीयः कृष्णवर्णीयः वा अङ्कः।
समुद्रस्य तटे वर्तमानः नौकायाः आश

Example

पणाद् विना किमपि न क्रेतव्यम्।
सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
कियत् मूल्यम् अस्य शकटस्य।
सीता स्वस्य कपोले चिह्नम् अङ्कयति।
कनीनिका आहता चेत् पुरुषः अन्धः भवति।
कर्कशा मृ