Molest Sanskrit Meaning
परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, विनिपीडय्, सम्पीड्
Definition
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
अन्यकर्तरि पीडानुभूतिविषयकस्य कारणस्य प्रेरणानुकूलः व्यापारः।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
बाधनानुकूलः व्यापारः।
केलिदेवनानुकूलः व्यापारः।
Example
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
कृष्णः गोपीः बहु उदवेजयत्।
सः सर्पं क्लेशयति।
रमेशः श्यालीं परिहसति।
अमेरिका इराकदेशेन युद्धम् आरभत।
Automotive Vehicle in SanskritPalma Christi in SanskritGreenness in SanskritHot in SanskritAstonied in SanskritProcurable in SanskritRelief in SanskritExaminer in SanskritStar in SanskritLord's Day in SanskritHook Up With in SanskritAllay in SanskritQuarrel in SanskritBeyond in SanskritShadiness in SanskritAcceptation in SanskritCataract in SanskritStrong Drink in SanskritMix in SanskritCome Forth in Sanskrit