Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Molest Sanskrit Meaning

परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, विनिपीडय्, सम्पीड्

Definition

शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
अन्यकर्तरि पीडानुभूतिविषयकस्य कारणस्य प्रेरणानुकूलः व्यापारः।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
बाधनानुकूलः व्यापारः।
केलिदेवनानुकूलः व्यापारः।

Example

विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
कृष्णः गोपीः बहु उदवेजयत्।
सः सर्पं क्लेशयति।
रमेशः श्यालीं परिहसति।
अमेरिका इराकदेशेन युद्धम् आरभत।