Mollusc Sanskrit Meaning
कठिणकवचीजन्तुः, मोलस्कजन्तुः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कोमलशरीरविशिष्टा कठिणेन कवचेन युक्ता प्राणिजातिः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
जलचरी शुक्तिः।
शङ्खादिषु उष्यमाणः जलजन्तुः।
सिन्धुजायाः आवरणम्।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तु
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
घोङ्घा इति कठिणकवचीजन्तुः।
समाजे नैकाः मूर्खाः सन्ति।
जनैः शम्बूकः खाद्यरूपेण उपयुज्यते।
महाशुक्तिः जले मन्दं मन्दम् अग्रे गच्छति।
माता शुक्त्या आम्रं त्वक्षति।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
Dolourous in SanskritHurt in SanskritRootage in SanskritMountainous in SanskritBellow in SanskritPoetical in SanskritFreeze in SanskritFather-in-law in SanskritPut Off in SanskritIrritating in SanskritWinnow in SanskritEnemy in SanskritNonpareil in SanskritDomestic in SanskritInjustice in SanskritCaustic in SanskritPuzzler in SanskritBody Process in SanskritCombat Ship in SanskritPalpitate in Sanskrit