Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mollusc Sanskrit Meaning

कठिणकवचीजन्तुः, मोलस्कजन्तुः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कोमलशरीरविशिष्टा कठिणेन कवचेन युक्ता प्राणिजातिः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
जलचरी शुक्तिः।
शङ्खादिषु उष्यमाणः जलजन्तुः।
सिन्धुजायाः आवरणम्।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तु

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
घोङ्घा इति कठिणकवचीजन्तुः।
समाजे नैकाः मूर्खाः सन्ति।
जनैः शम्बूकः खाद्यरूपेण उपयुज्यते।
महाशुक्तिः जले मन्दं मन्दम् अग्रे गच्छति।
माता शुक्त्या आम्रं त्वक्षति।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।