Mollusk Sanskrit Meaning
कठिणकवचीजन्तुः, मोलस्कजन्तुः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कोमलशरीरविशिष्टा कठिणेन कवचेन युक्ता प्राणिजातिः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
जलचरी शुक्तिः।
यस्मिन् किमपि सारः न वर्तते न च किमपि उपयुक्तं वस्तुं वर्तते।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
घोङ्घा इति कठिणकवचीजन्तुः।
समाजे नैकाः मूर्खाः सन्ति।
जनैः शम्बूकः खाद्यरूपेण उपयुज्यते।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
Unafraid in SanskritFemale Person in SanskritReligious in SanskritStag in SanskritDiss in SanskritMeekly in SanskritEvil in SanskritObligation in SanskritFun in SanskritJack in SanskritBumblebee in SanskritMaize in SanskritBlurry in SanskritGrievous in SanskritQuiver in SanskritPennsylvania in SanskritAssistant in SanskritDrenched in SanskritMoral in SanskritTrusting in Sanskrit