Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Moment Sanskrit Meaning

क्षणः, निमिषः, पर्व, प्रवणः

Definition

कालस्य लघुत्तमं परिमाणम्।
चक्षुर्निर्मीलनम् यावत् कालम्।
अवयवविशेषः, नेत्रे छाद्यते अनेन इति।
अल्पकालः।

Example

क्षणः इति परिमाणः पलम् इति परिमाणस्य चतुर्थः अंशः।
निमिषं यावत् विश्रम्य अग्रे गमिष्यामः।
नेत्ररक्षणार्थे नेत्रच्छदः।