Mon Sanskrit Meaning
इन्दुवासरः, सोमवासरः
Definition
सप्ताहस्य प्रथमदिनः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
एका प्राचीना देवता।
एका प्राचीना लता।
यः कार्पण्यं करोति।
किरगिजस्तानदेशे प्रचलिता मुद्रा।
उजबेकिस्तानदेशे प्रचलिता मुद्रा।
Example
अग्रिमे सोमवासरे सः वाराणसीं गच्छति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
धनवान् सन् अपि सः कृपणः अस्ति।
सोमस्य उल्लेखः वेदेषु प्राप्यते।
सोमलतायाः रसस्य सेवनं प्राचीनाः वैदिकाः ऋषयः मादकपदार्थस्य रूपेण कुर्वन्ति स्म।
आस्ट्रेलियादेशस्य एकं डालरम् सार्धैकत्रिंशत् किरगि
Cc in SanskritDreaded in SanskritBray in SanskritCoriander in SanskritPluto in SanskritRobbery in SanskritThorny in SanskritElderly in SanskritAbsorbed in SanskritThoughtful in SanskritDestroyable in SanskritContinuant in SanskritKing Of Beasts in SanskritElliptic in SanskritStraight Off in SanskritBreak Away in SanskritIndependence in SanskritPus in SanskritCharacterization in SanskritStately in Sanskrit