Money Sanskrit Meaning
अर्थः, इन्द्रियम्, ऋक्थम्, काञ्चनम्, कार्षापणम्, क्षत्रम्, गयः, घसु, ढङ्कः, ढङ्ककः, दीनारः, द्युम्नः, द्युम्नम्, द्रविणम्, द्रव्यम्, धनम्, नाणकम्, निष्कः, निष्कम्, भगः, भोगः, भोग्यम्, मीलुम्, मुद्रा, रत्नम्, रयिः, राः, रायः, रिक्थम्, रेक्णः, रैः, लक्ष्मीः, वरिवः, वसु, वित्तम्, विभवः, वृद्धिः, वेदः, वैभवम्, व्यवहार्यम्, श्रीः, श्वात्रम्, सम्पत्, सम्पत्तिः, स्वम्, स्वापतेयम्, हिरण्यम्
Definition
सुवर्णरुप्यकादयः।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
धनांशेन युक्तः।
उपयोगिनां तथा च मूल्यवतां वस्तूनां समूहः।
गणिते अधिकस्य चिह्नम्।
ताम्रस्य ख्यातं नाणकं यत् आणा इति परिमाणस्य चतुर्थः अंशः आसीत्।
Example
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
चुम्बकस्य द्वौ धनात्मकौ बिन्दू परस्परात् प्रतिकर्षतः।
पूर्वं गोपालकानां सम्पन्नता तेषां गोरूपं धनम् एव आसीत्।
अस्मिन् गणितस्य प्रश्ने धनस्य स्थाने ऋणस्य चिह्नं दत्तम्।
अधुना पैसाः प्रचलितः नास