Monistic Sanskrit Meaning
अद्वैत
Definition
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
यस्य सम्बन्धः अद्वैतवादेन अस्ति।
सः वेदान्तसिद्धान्तः यत्र ब्रह्म एव वस्तु अन्यत् सर्वम् अवस्तु इति प्रतिपादितम्।
Example
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
मम पिता अद्वैतया विचारधारया प्रभावितः।
मम पितामहः अद्वैतवादस्य समर्थकः अस्ति।
Beleaguer in SanskritDebauched in SanskritSteersman in SanskritRat in SanskritEasing in SanskritCertainly in SanskritUnfastened in SanskritLame in SanskritGain in SanskritInefficiency in SanskritComplaint in SanskritPerfect in SanskritAddress in SanskritCat in SanskritAcceptation in SanskritOver And Over in SanskritBrainy in SanskritCuckoo in SanskritDoubt in SanskritNutrient in Sanskrit