Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Monk Sanskrit Meaning

जातकः, बौद्धभिक्षुः, भदन्तः, भिक्षुः, श्रमणः, श्रावकः

Definition

सः साधुः यः बौद्धधर्मस्य उपासकः।
यः सन्यस्तवृत्त्या जीवति।
संसारं त्यक्त्वा धर्मम् अनुसृत्य जीवति।
यस्य संसारे आसक्तिः नास्ति।
यः भिक्षां याचते।
यः संन्यासाश्रमे प्रविशति।
यः सांसारिकं सुखं प्रति अनासक्तिं दर्शयति सः ।

Example

कुशीनगरे नैके बौद्धभिक्षवः दृश्यन्ते।
चित्रकूटे एकः महान् परिव्राजकः माम् मिलितवान्।
साधोः जीवनं परोपकारेण गच्छति।
भिक्षुः गानं गायित्वा भिक्षां याचते।
सः कुम्भपर्वणि नैकान् संन्यासिनः अमिलत्।
वीतरागस्य दर्शनार्थं महान् सम्मर्दः अस्ति ।