Monkey Sanskrit Meaning
मर्कटी, वानरी
Definition
वृक्षविशेषः अस्य गुणाः मधुरत्व-शीतत्व-पित्त-कफ-तृष्णा-दाह-श्रमभ्रान्ति-मूर्छा-नाशित्वादयः।
वन्यपशुः यः वृक्षे वसति भ्रमति च।
तूलस्य बीजम्।
मध्यमोन्नतः कण्टकयुक्तः वृक्षः यस्य फलेषु कठिनं बीजम् अस्ति।
फलविशेषः।
समुद्रस्य तटे वर्तमानः नौकायाः आश्रयस्थानम् ।
पुंजातिविशिष्टवानरः।
Example
कार्पास्याः पिचुलः अतीव उपयुक्तः।
वाली नाम वानरः रामेण हतः।
सः यन्त्रेण तूलात् तूलबीजं दूरीकरोति।
तस्य पादे बदरस्य कण्टकाः निरतुदत् ।
शबरेः उच्छिष्टानि बद्रिकाफलानि रामेण खादितानि।
नैकाः नौकाः नौकाश्रये स्थिताः।
सः मनुष्यः वानरं वानरीं च नर्तयति।
Vigil in SanskritOutlook in SanskritWrangle in SanskritSex Activity in SanskritBaldhead in SanskritLover in SanskritHide Out in SanskritSeed in SanskritManuscript in SanskritEngaged in SanskritBreeze in SanskritSnow in SanskritInfinite in SanskritShiny in SanskritComely in SanskritDark in SanskritNativity in SanskritDuo in SanskritInterrogate in SanskritApe in Sanskrit