Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Monsoon Sanskrit Meaning

घनकालः, घनसमयः, घनाकरः, जलदागमः, जलार्णवः, पर्जन्यकालः, प्रवृट्, प्रावृट्, प्रावृट्कालः, प्रावृषा, मेघसमयः, मेघाकालः, मेघागमः, वर्षा, वृष्टिकालः

Definition

भारते देशे वृष्टेः हेतुभूतात् भारतीयमहासागरात् वान् वायुः।

Example

ऐषमः पर्जन्यवायोः विलम्बेन कृषिः दुर्गता।