Monster Sanskrit Meaning
असुरः, दानवः, दैत्यः, राक्षसः
Definition
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
विवाहप्रकारः यस्मिन् युद्धेन कन्यायाः हरणं कृत्वा तां पत्नीं करोति।
Example
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
राक्षसैः ग्रामवासिनः हताः।
अधुना समाजे राक्षस-विवाहस्य प्रथा समाप्ता एव।
Sherbet in SanskritFor Certain in SanskritDispute in SanskritBlend in SanskritSewing Needle in SanskritCooking Stove in SanskritFilm Maker in SanskritLong in SanskritGreek Clover in SanskritGlow in SanskritWoman Of The Street in SanskritPile Up in SanskritDecorate in SanskritXv in SanskritBurrow in SanskritLoot in SanskritDoubt in SanskritHeartsick in SanskritExtrusion in SanskritAtomic Number 82 in Sanskrit