Monstrous Sanskrit Meaning
घोर, भयङ्कर, भीषण, विकट
Definition
यः सृष्टिक्रमविरुद्धः अस्ति।
प्रकृतेः विरुद्धः।
दुःखेन गमनीयस्थानादि।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
राक्षसकुलोत्पन्ना कन्या।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः तदग्रे बद्धा कृपाणी।
असुरसम्बन्धी।
अत्यधिकया मात्रया।
यः सुलभः नास्ति।
यस्य प
Example
यदि सर्पः दशनं सिंहः मृगयां वा विमुञ्चेत् तर्हि सा अप्राकृतिकी घटना।
अद्यत्वे तस्मिन् अस्वाभाविकानि लक्षणानि दृश्यन्ते।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
बालकृष्णेन पूतनानाम्नी राक्षसी ह
Daubing in SanskritBark in SanskritProfuseness in SanskritSteady in SanskritStake in SanskritBreadth in SanskritGet in SanskritDark in SanskritHoney in SanskritArticle Of Clothing in SanskritSalinity in SanskritFull Moon in SanskritUnholy in SanskritEgret in SanskritCharm in SanskritProfusion in SanskritMale Monarch in SanskritKettledrum in SanskritCompleting in SanskritHoard in Sanskrit