Month Sanskrit Meaning
नाक्षत्रम्, पक्षद्वयम्, पक्षयुगम्, माः, मासः, मास्, यौव्यः, वर्षाङ्गः, वर्षांशः
Definition
त्रिंशदहोरात्रात्मकः कालः।
वर्षस्य द्वादशतमांशावधिकः कालः यस्य किमपि निश्चितं नाम अस्ति।
स्त्रीषु नियतकालपर्यन्तं प्रतिमासे गर्भाशयात् स्रवन् रक्तस्रावः।
प्रतिमासं दीयमाना कर्मदक्षिणा
Example
कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।
स्त्रीधर्मस्य समये स्त्रिभिः विशेषतया अवधातव्यम्।
अग्रिमे मासे मम कन्यायाः मासिकवेतनं पञ्चदशसहस्ररुप्यकाणि भविष्यति
Wide in SanskritWaterfall in SanskritKrishna in SanskritLightly in SanskritAcquire in SanskritEconomize in SanskritHazard in SanskritDisclosure in SanskritDouble-barreled in SanskritHooter in SanskritStealer in SanskritDeparture in SanskritHealth Check in SanskritFunctional in SanskritBroadsword in SanskritDay in SanskritRex in SanskritGenus Datura in SanskritIntensiveness in SanskritNecessity in Sanskrit