Monument Sanskrit Meaning
राजघाटम्, समाधिः
Definition
गतकालं स्मर्तुं स्थापिता किञ्चित् वस्तु।
कस्याश्चित् विशेषघटनायाः कस्यचित् जनस्य वा स्मृतिरूपेण निर्मिता एका संरचना।
कञ्चित् कार्यं पदार्थं अथवा काचित् रचना या कस्यापि स्मृत्यर्थं रक्ष्यते।
कमपि विषयं स्मारयितुं लिखितं पत्रम्।
Example
इदं गृहम् अस्माकं पूर्वजानां अभिज्ञानम् अस्ति।
भारतदेशे नैकानि ऐतिहासिकानि स्मारकचिह्नानि सन्ति।
पितामह्याः स्मारकं मात्रा सुरक्षिततया कपाटिकायां स्थापितम्।
अस्य विषयस्य स्मारणपत्रं सर्वेभ्यः प्रेषितम्।
Far-famed in SanskritUnblushing in SanskritHet Up in SanskritRestaurant in SanskritBreast in SanskritSeizure in SanskritImpairment in SanskritRenounce in SanskritUndoer in SanskritDrinker in SanskritRestrained in SanskritImitate in SanskritBeautify in SanskritDrag in SanskritPallid in SanskritVenial in SanskritDesirous in SanskritRoast in SanskritProgress in SanskritSmallpox in Sanskrit