Moon Sanskrit Meaning
अमृततरङ्गिणी, अर्द्धचन्द्रः, अर्द्धेन्दु, कामवल्लभा, कौमुदी, चन्द्रः, चन्द्रकान्ता, चन्द्रार्धम्, चन्द्रिका, चान्द्रमास, चान्द्रातपः, चान्द्री, ज्योत्स्ना, शीता
Definition
समुद्रस्थशुक्तेः उदरे उद्भवः ओजयुक्तः रत्नविशेषः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
वेधनस्थाने अभ्यासार्थे स्थापितं कृष्णवर्णीयं चिह्नम्।
सङ्ख्याविशेषः, पञ्चाधिकम् एकम् तद्वाचिका सङ्ख्या।
देवताविशेषः
हिन्दूनां धर्मग्रन्थेषु वर्णिता एका देवता।
ग्रहं परितः भ्रममाण
Example
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
तेन प्रथमे प्रयत्ने एव लक्ष्यस्य भेदः कृतः।
जङ्घे बाहू शिरोमध्यं षडङ्गमिदमुच्यते।
पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]
गुरुग्रहस्य षोडश चन्द्राः सन्त