Moonlit Sanskrit Meaning
चन्द्रप्रकाशित, ज्योत्स्नायुक्त, ज्योत्स्नावत्
Definition
चन्द्रस्य प्रकाशः।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
चन्द्रमसः प्रकाशेन युक्तम्।
Example
यदा अहं गृहात् निर्गतः तदा निरभ्रे आकाशे कौमुदी आसीत्।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
ज्योत्स्नावत्यां रात्रौ अटनम् आह्लादकरम्।
Gift in SanskritSplendor in SanskritMenstruation in SanskritGautama Buddha in SanskritFifty-four in SanskritPansa in SanskritGoodness in SanskritRenown in SanskritHoroscope in SanskritAt That Place in SanskritCrowd in SanskritYesterday in SanskritInvoluntariness in SanskritUnhurriedness in SanskritPuppet Play in SanskritTransmitter in SanskritKing Of Beasts in SanskritEjaculate in SanskritCilantro in SanskritWorsen in Sanskrit