Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Moony Sanskrit Meaning

चन्द्रप्रकाशित, ज्योत्स्नायुक्त, ज्योत्स्नावत्

Definition

यः निद्राति।
चन्द्रस्य प्रकाशः।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
चन्द्रमसः प्रकाशेन युक्तम्।

स्वप्नं पश्यन् स्वप्ने भवः वा ।
स्वप्नस्य स्वप्नसम्बद्धं वा ।

Example

यदा अहं गृहात् निर्गतः तदा निरभ्रे आकाशे कौमुदी आसीत्।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
ज्योत्स्नावत्यां रात्रौ अटनम् आह्लादकरम्।

स्वप्नस्थः बालकः प्रलपयन् उत्थितः ।
सः स्वप्न्यां वार्तां करोति ।