Moral Sanskrit Meaning
ज्ञानम्, नीतिपूर्ण, नैतिक, नैतिकतापूर्ण, शिक्षा
Definition
यद् नीतिसङ्गतम् अस्ति।
उत्तमः व्यवहारः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां स्वीकर्तुं स्वहस्तेन लिखितं स्वस्य नाम।
तत् शास्त्रं यस्मिन् मानवसमाजस्य हिताय देशकालानुसारेण आचारस्य व्यवहारस्य प्रबन्धस्य तथा च शासनस्य विधानं क्रियते।
सत्वगुणैः युक्तः।
यथा अस्ति तथा। विना कपटं वा।
यः अयथार्थः नास्ति।
श्रेष्ठिनः उद
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
चरित्र-प्रमाणपत्रे प्रधानाचार्यमहोदयस्य हस्ताक्षरम् आवश्यकम् अस्ति।
चन्द्रगुप्तस्य शासनकाले चाणक्यः नीतिशास्त्रं लिलेख।
सात्विकस्
Troubling in SanskritGautama Buddha in SanskritRupee in SanskritForty-four in SanskritHorned in SanskritPutridness in SanskritDistracted in SanskritMelia Azadirachta in SanskritStaircase in SanskritEffort in SanskritGet Back in SanskritWell-favored in SanskritDrunkenness in SanskritMerge in SanskritMendicancy in SanskritMoney in SanskritForty-two in SanskritTranslation in SanskritAppraiser in SanskritPuppet in Sanskrit