Morbidness Sanskrit Meaning
अस्वास्थ्यता, अस्वास्थ्यत्वम्, आरोग्यरहितता, आरोग्यरहितत्वम्, विकारः
Definition
शरीरादिषु आगतः दोषः।
सः गुणः यः असाधुः।
विकारस्य क्रिया भावो वा।
यः अन्यथा जातः।
दोषपूर्णस्य अवस्था भावो वा।
व्याकरणशास्त्रानुसारेण शब्देषु जातः परिवर्तनम् ।
व्याकरणशास्त्रानुसारेण व्युत्पन्नः शब्दः ।
त्रयोविंशतिभिः वर्णैः युक्तः छन्दोविशेषः ।
Example
शरीरं व्याधीनां गृहम्।
दुर्गुणः सदा परिहर्तव्यः।
परिवर्तनं संसारस्य नियमः एव।
जलेन मूर्त्यां विकारः जातः।
अस्मिन् याने किमपि वैकल्यं वर्तते।
भूमिजः इति भूमिः शब्दस्य विकारः ।
व्युत्पन्नः शब्दः मूलधातोः विकृत
Duck's Egg in SanskritPurify in SanskritExpiry in SanskritTeaching in SanskritInsobriety in SanskritPuppet in SanskritCaseworker in SanskritDebauched in SanskritHave in SanskritCheat in SanskritWound in SanskritStirred in SanskritThieving in SanskritUnaware in SanskritVoice Communication in SanskritTamarindus Indica in SanskritSpate in SanskritObservation in SanskritHumble in SanskritSelf-pride in Sanskrit