Moron Sanskrit Meaning
महामूर्खः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
शयनसमये शिरोधारणार्थे उपयुज्यमानं कर्पासादिपूरितम् स्युतम्।
यस्य बुद्धेः परिपूर्णः विकासः न अभवत्।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
समाजे नैकाः मूर्खाः सन्ति।
सः मञ्चे द्वे उपधाने गृहीत्वा स्वपीति।
अत्र मन्दबुद्धयः बालिकाः प्रशिक्ष्यन्ते।
Chore in SanskritSugar Cane in SanskritWithal in SanskritPublish in SanskritBeing in SanskritMathematician in SanskritUntrue in SanskritFoundation in SanskritLibertine in SanskritWhicker in SanskritWave in SanskritCategorization in SanskritElated in SanskritInk in SanskritDreaded in SanskritLarge in SanskritDisordered in SanskritCerebrate in SanskritTurmeric in SanskritVelar in Sanskrit