Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mortal Sanskrit Meaning

आत्ययिक, कालकल्प, जनः, जीवान्तक, निधनकारिन्, प्राणघातक, प्राणनाशक, प्राणहारक, प्राणहारिन्, प्राणान्तक, प्राणान्तिक, प्राणापहारिन्, मनुष्यः, मरिष्णु, मर्त, मर्त्य, मर्मान्तिक, मारात्मक, मृत्युजनक, विषतुल्य, व्यक्तिः, व्यापादक, सविष

Definition

यद् नश्यति।
यत्र सर्वे प्राणिनः वसन्ति।
यः प्राणान् हरति अन्तं करोति वा।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
सः द्विपदः यः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
यः मृत्योः समीपः अस्ति।

अत्यधिकया मात्रया।
यस्य

Example

एतद् शरीरं मर्त्यम्।
अस्मिन् संसारे मृत्युः शाश्वतः।
तेन प्राणान्तकं विषं पीत्वा स्वजीवनस्य अन्तं कृतम्।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
मानवः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
यदा रामः