Mortar Sanskrit Meaning
उलूखलम्
Definition
सूपशाकादौ रसवर्धनाय उपयुज्यम् अन्नोपकरणम्।
चूर्णजनकक्षुद्रपाषाणदिखण्डम्।
काष्ठस्य शिलायाः वा तद् भाण्डं यस्मिन् धान्यादि मुषलेन कुट्यते।
लोहादीनां तत् पात्रं यस्मिन् किमपि अवहन्ति।
बिन्दूरूपेण प्रस्रवणानुकूलः व्यापारः।
भित्तीनिर्माणे इष्टिकायोजनार्थे उपयुज्यमानः मृत्कर्करादीनां लेपः।
यस्य पदार्थस्य प्रयोगेण खाद्यं पेयं वा अधिकं स्वादिष्टं गुणकरं वा जायते
Example
कर्करः भित्तिनिर्माणे उपयुज्यते।
सः उलूखले धान्यं कूट्यते।
वैद्यः उलूखले भेषजं चूर्णीकरोति।
क्लिन्नेभ्यः वस्त्रेभ्यः जलं गलति।
लेपकः लोष्टेन भित्तिं बध्नाति।
इदानीं पाकक्रियायाः कृते सिद्धानि गन्धद्रव्याणि उपलब्धानि।
रसस्य गलनस्य संरोधानन्तरं तालरसेन युक्तः घटः वृक्षात् अवरुह्यते।
Retail Merchant in SanskritPhoebe in SanskritMiddle in SanskritItch in SanskritField in SanskritConey in SanskritUttar Pradesh in SanskritPast in SanskritDismiss in SanskritSpareness in SanskritHelp in SanskritBrush in SanskritSword in SanskritBleeding in SanskritKingdom in SanskritTire in SanskritRib in SanskritDiscretional in SanskritRemorse in SanskritDevastation in Sanskrit