Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mosquito Sanskrit Meaning

मशकः, रात्रिजागरदः, वज्रतुण्डः, सूच्यास्यः

Definition

मनोधर्मविशेषः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कीटविशेषः,यः ध्वनति, दंशति च।
शरीरे अभ्युन्नता कृष्णवर्णस्य रक्तवर्णस्य वा मांसग्रन्थिः।

Example

मशकाः आमत्वचं तुदन्ति।
तस्य पृष्ठे एकः कृष्णवर्णीयः किणः अस्ति।
मानसामण्डलस्य मुख्यालयः मानसानगरे अस्ति।
मानसानगरे आयोजितायां मेलायाम् अतीव संनयः आसीत्।