Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Moth Sanskrit Meaning

पतङ्गः, पत्राङ्गः, शलभः

Definition

अग्नेः कणिका।
कृमिजातिः।
कीटविशेषः आसनस्थितौ यः पतङ् इव दृश्यते

कीटआम्रस्यवृक्षः

Example

स्फुलिङ्गेन वस्त्रे छेदः जातः।
वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।
दीपज्योत्याकृष्टः शलभः भस्मीभवति

कीटआम्रः स्वादिष्टः।
कीटआम्रः विस्तीर्णो नास्ति