Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Motion Sanskrit Meaning

गतिः, चलनम्, यानम्, व्राजः, सरणम्

Definition

कार्यादिषु प्रथमकृतिः।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
अङ्गुल्याः कृतः सङ्केतः।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
कस्यचित् विषयस्य मतस्य वा अधिकानां जनानां पुरतः प्रदर्शनम्।
गद्यविशेषः, विरेककारकः।
देवहूतिकर्दमयोः नवसु कन्यासु एका यस्याः विवाहः पुलहऋषिणा सह जातः।
अन्येभ्यः गोपयित्वा परस्परयोः सूचनम्।

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
हरिश्चन्द्रः अङ्गुलिसङ्केतेन माम् आह्वयति।
कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।
पटोलपत्रं पित्तघ्नम् नाडी तस्य कफापहा फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचकम्
कारयानं नवतिः सहस्रमानं यावत् वेगेन