Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Motor Sanskrit Meaning

प्रेरकः

Definition

यः यानं चालयति।
तत् यानं यद् वहित्रेन गच्छति।
तद् वस्तु यद् विद्युतादि प्रवहति।
तत् वस्तु यस्य अन्तरे विद्युतः तापस्य वा प्रवाहः सम्भवति।
तद् यन्त्रं कामपि ऊर्जां यान्त्रिक्यां ऊर्जायां परिवर्तयति।
यः चोदयति कार्यं कर्तुं प्रवर्तयति वा।
यः यन्त्रं परिचालयति।

Example

दुर्घटनाग्रस्तस्य यानस्य वाहकः प्रद्रुतः।
सः वहित्रयानेन नगरीं गच्छति
ताम्रं पित्तलं लोहम् इत्येताः विद्युतः संवाहकाः।
व्यञ्जनस्य सञ्चालनयन्त्रं नष्टम् अभवत्।
नैकानि प्रेरकानि वृत्तानि सन्ति अस्मिन् पुस्तके।
सर्वे कर्मकराः प्रचालकस्य प्रतीक्षां कुर्वन्ति।