Mount Sanskrit Meaning
आरुह्, आरोहणाश्वः
Definition
भूमेः अत्युन्नतभागः ।
आलेखनम् काचानिबद्धनार्थं कृता चतुष्कोनाकृतिः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
अहमन्यजन्य अभिमानानुकूलः व्यापारः।
लेखापञ्जिकादिषु समावेशस्य लिखितरूपेण आश्वस्तिप्रदानानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
ज्योतिषशास्त्रे ग्रहकर्तृकः स्वशक्त
Example
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
एतद् आलेखनम् आतायां निबधान।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
किञ्चित् स्तुत्या सः आत्मानं पण्डितम् अमन्यत।
राजा अश्वम् आरोहत्।
इदानीं तुलाराश्यां शनिः अतिरिच्यते।
सुरापानेन माद्यति।
प्रतिदिनं वस्तूनां मूल्यं वर्धते एव।
Opposite in SanskritPoor Man's Pulse in SanskritPrattle in SanskritEstimate in SanskritResponsibility in SanskritSupply in SanskritClimacteric in SanskritAdmittance in SanskritLoranthus Europaeus in SanskritJump in SanskritOath in SanskritGuilty in SanskritConcentration in SanskritCloaca in SanskritUnthankful in SanskritExtort in SanskritEye Disease in SanskritCast in SanskritTurmeric in SanskritUnrivalled in Sanskrit