Mountainous Sanskrit Meaning
अचलाकार, अद्रिवत्, गिरिवत्, नगवत्, नगाकार, पर्वताकार, पर्वतीय, पार्वत, पार्वतीय, भीधरवत्, भूधराकार, महीधरवत्, माल्यवत्, शैलवत्, समहीधर
Definition
लघुः पर्वतः।
यः पर्वते निवसति।
पर्वतसम्बन्धी।
पर्वतेषु जायमानः।
तत् यत् पर्वतम् इव महत् पर्वताकारकं वा अस्ति।
भाषाविशेषः।
Example
धावकः धावन् प्रत्यन्तपर्वतम् आरूढवान्।
नैके जनाः भारते पर्वतीयाः इति ख्याताः।
सः पर्वतीये क्षेत्रे वसति।
पहाडी मध्यरात्रौ गीयते।
सः पर्वतीयैः वृक्षैः सम्बद्धं ज्ञानम् अर्जयति।
जतुकालतायाः पर्णानि भेषजरूपेण उपयुज्यन्ते।
हनुमतः शरीरं पर्वताकारं बभूव।/ सागरतटे पर्वताकाराः उल्लोलाः दृश्यन्ते।
पहाड्याः नैके प्रकाराः सन्ति।
Dateless in SanskritMountainous in SanskritAxis in SanskritSource in SanskritQuote in SanskritTailor in SanskritPlait in SanskritOld Age in SanskritExcuse in SanskritShine in SanskritFive in SanskritExpiry in SanskritShaft in SanskritAnger in SanskritHoard in SanskritExtent in SanskritPrestigiousness in SanskritApt in SanskritSunray in SanskritEpic Poem in Sanskrit