Mounted Sanskrit Meaning
रत्नखचित
Definition
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
कस्मिन्नपि कार्ये रतः।
यः आस्यते।
यत्र रत्नादीनि खचितानि सन्ति।
यः अश्वम् आरुढः अस्ति।
अश्वे आरुढः।
Example
ईश्वरचिन्तने मग्नः अस्ति सः।
गीतायै रत्नखचितानि आभूषणानि धारयितुं रोचते।
गणतन्त्रदिवसस्य यात्रायां पञ्चाशत् अश्ववाहाः आसन्।
अश्वारोही दलः मन्दं मन्दम् अग्रे गच्छति।
Technical in SanskritFlute in SanskritCollide With in SanskritFight in SanskritPalas in SanskritBowstring in SanskritQuicksilver in SanskritPricking in SanskritCounseling in SanskritLeave in SanskritTit in SanskritFreeze in SanskritSuited in SanskritOne-fourth in SanskritLink in SanskritEgotism in SanskritSin in SanskritBrush in SanskritHit in SanskritBuddha in Sanskrit