Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mounted Sanskrit Meaning

रत्नखचित

Definition

कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
कस्मिन्नपि कार्ये रतः।
यः आस्यते।
यत्र रत्नादीनि खचितानि सन्ति।
यः अश्वम् आरुढः अस्ति।
अश्वे आरुढः।

Example

ईश्वरचिन्तने मग्नः अस्ति सः।
गीतायै रत्नखचितानि आभूषणानि धारयितुं रोचते।
गणतन्त्रदिवसस्य यात्रायां पञ्चाशत् अश्ववाहाः आसन्।
अश्वारोही दलः मन्दं मन्दम् अग्रे गच्छति।