Mourn Sanskrit Meaning
अभिलप्, आलप्, परिदिव्, परिशुच्, विरु, विलप्
Definition
सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
दुःखेन अश्रुपतनरूपा क्रिया।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।
दुःखानुभूत्यनुकूलः व्यापारः।
क्रन्दनात् उत्पन्नः शब्दः।
Example
मातृवियोगात् श्यामः अरोदीत् ।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
मृतः पुरुषः कदापि न प्रत्यागच्छति भवान् मा दौषीः।
तस्य विलापः सुदूरं श्रूयते।
Social Movement in SanskritVent in SanskritGambling Casino in SanskritIgnore in SanskritEmployment in SanskritTipsiness in SanskritImitate in SanskritShadiness in SanskritSweetness in SanskritFly in SanskritGarden Egg in SanskritDilemma in SanskritAcquit in SanskritCongruousness in SanskritTablet in SanskritUnhurriedness in SanskritDependant in SanskritSaturated in SanskritOne Thousand Thousand in SanskritSuperiority in Sanskrit