Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mouth Sanskrit Meaning

आननम्, आस्यम्, तुण्डम्, नदीमुखम्, प्रवक्ता, भाष्, मुखम्, लपनम्, वक्त्रम्, वदनम्

Definition

आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।

गृहादीनां निष्क्रमणप्रवेशनमार्गः।
शरीरावयवविशेषः, खनति विदारयति अन्नादिकमनेन
यत्र नदी सागरं प्रविशति।
भक्षकः।

Example

अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।

अस्य दुर्गस्य मुखम् उत्तरस्यां दिशि वर्तते।
नदीमुखे जलं सागरात् मधु किन्तु नदीजलात् क्षारं वर्तते।
मया सप्त मुखानि भक्षणीयानि।