Mouth Sanskrit Meaning
आननम्, आस्यम्, तुण्डम्, नदीमुखम्, प्रवक्ता, भाष्, मुखम्, लपनम्, वक्त्रम्, वदनम्
Definition
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
गृहादीनां निष्क्रमणप्रवेशनमार्गः।
शरीरावयवविशेषः, खनति विदारयति अन्नादिकमनेन
यत्र नदी सागरं प्रविशति।
भक्षकः।
Example
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
अस्य दुर्गस्य मुखम् उत्तरस्यां दिशि वर्तते।
नदीमुखे जलं सागरात् मधु किन्तु नदीजलात् क्षारं वर्तते।
मया सप्त मुखानि भक्षणीयानि।
Jointly in SanskritJointly in SanskritJealously in SanskritComplainant in SanskritCan in SanskritHead Of Hair in SanskritGlobe in SanskritHandsome in SanskritSeventeen in SanskritCritic in SanskritCooking Stove in SanskritFlutter in SanskritSiva in SanskritWaterbird in SanskritResponsibility in SanskritVarlet in SanskritGossip in SanskritPeople in SanskritPomelo Tree in SanskritGo Forth in Sanskrit