Movable Sanskrit Meaning
जङ्गम
Definition
यस्मिन् गतिः अस्ति।
यः अपरिमितं व्ययं करोति।
यः चलति।
सा सम्पद् या अन्यत्र नेतुं शक्यते।
उद्धार्य्य नेतुं योग्यः।
Example
दिनेशः अपव्ययी व्यक्तिः अस्ति।
सचलः नित्यं स्थानान्तरं कुर्वन्ति।
वस्त्रालङ्कारादयः जङ्गमा सम्पत्तिः अस्ति।
संहार्याणि वस्तूनि त्यक्त्वा अन्यानि वस्तूनि वाहकः आनेष्यति।
Bloodsucker in SanskritCrocus Sativus in SanskritSuspicious in SanskritDead Room in SanskritSofa in SanskritBeast in SanskritTenth in SanskritTail in SanskritTicker in SanskritPaintbrush in SanskritEffort in SanskritSensory Faculty in SanskritThurible in SanskritConstant in SanskritSpoken Communication in SanskritPlanning in SanskritBeam Of Light in SanskritSense in SanskritKnockout in SanskritMadwoman in Sanskrit